‘यस्य च भावेन भावलक्षणम् २।३।३७’ इत्यस्य सूत्रस्यार्थस्तु यस्य वस्तुनो भावेन क्रियया वस्त्वन्तरस्य भावः क्रिया लक्ष्यते तद्वचनात्सप्तमीत्यत आह—अत्र सेनान्य इति । हसता तस्थ इति लक्षणे शतृविधिः ‘लक्षणहेत्वोः क्रियायाः ३।२।१२६’ इति सूत्रणात् ॥