अभावसामान्यमभावप्रमाणनिरूपणप्रस्तावे ‘असत्तायाः पदार्थानाम्’ इत्यनेन वक्ष्यति । तेनात्र सामान्यलक्षणं न कृतवान् । स द्विविधस्तादात्म्यप्रतियोगिकः, संसर्गप्रतियोगिकश्च । द्वितीयस्त्रिधा प्राक्प्रध्वंसात्यन्ताभावभेदात् । तदाह—प्रागभावादिति । ननु न प्रागभावादिरेकोऽस्ति प्रतियोगिभेदेन भेदादित्यत आह—घटाभावादीति । अनेन रूपेण संख्या नास्त्येव । सामान्यं तु प्रागभावत्वादिकमाश्रित्य चातुर्विध्यम्, सोऽयं तुशब्दस्यार्थः ॥