अनभ्यासेनेति । यावद्विद्यां नाभ्यस्यन्ति तावन्न धीमद्भिः संसृज्यन्ते, यावच्चाक्षाणि न निगृह्णन्ति तावव्द्यसनमिति विवक्षितम् । तेन नात्यन्ताभावसंकरः । आराध्यास्त्वाहुः—‘शिक्षापरस्यास्य श्लोकस्याप्यन्यप्रयोजनकतया नात्यन्ताभावसंकरः’ इति ॥