एवं शब्दस्येति । प्रकारस्योपाधेरेव भेदो विवक्षितो न तु व्यक्तिमात्रस्येति भावः । सा बालेति । बाल्यादीनां सामानाधिकरण्य एव प्रागल्भ्यादिकं प्रति हेतुभावः प्रतीतः स इह गौणवृत्तिव्यपाश्रयतयोनिबध्यमानः कान्तिमावहति । तथाहि । अन्यत्प्रागल्भ्यं बालायाः सरलालोकितवाङ्मिश्रणाद्यसामर्थ्यलक्षणम्, अन्यच्च नायकप्रकाण्डे कथमेषां नियन्त्रणा स्यादित्यनध्यवसायलक्षणम् । तयोश्च तद्भावापत्तिरत्र व्यक्तैव । एवं कातरत्वादौ बोध्यम् । आदिग्रहणेन स्वहेतुकतया कार्यहेतुकतया चोपनिबध्यमानः संकलितो भवति ॥

हेतोरनन्तरं तद्विपरीतमहेतुं लक्षयन्नाह—