तत्रेङ्गितलक्ष्यमभिधीयमानसूक्ष्मं यथा—‘तां प्रत्यभिव्यक्तमनोरथानाम्’ इति । अत्र स्वयंवरमिलितानां राज्ञां राजपुत्रीं प्रति प्राप्तिलक्षणस्य मनोरथस्याभिधीयमानस्य शृङ्गारचेष्टात्मकेनेङ्गितेन व्यङ्ग्यत्वादयमिङ्गितलक्ष्योऽभिधीयमानः सूक्ष्मभेदः ॥