क्षोभस्फुरितचूडेन्दुखण्डप्रकरविभ्रमाः ।
ताण्डवाडम्बरे शम्भोरट्टहासाः पुनन्तु वः ॥ १ ॥
विविच्यमानगम्भीरमूलग्रन्थाकुलान्प्रति ।
इतोऽप्यतः परं व्याख्या संक्षेपेण निगद्यते ॥ २ ॥

क्रमप्राप्तार्थालंकारलक्षणाय तृतीयपरिच्छेदारम्भः । तत्र विभागोपयुक्तं सामान्यलक्षणमाह—