अत्र गीतादीनामिति । नहि गीतादौ कश्चिद्विशेष उक्तः । अत एवादिशब्दोऽपि सजीवस्तथापि दध्यादीनामङ्गभावः प्रतीयत इत्यत आह—तृतीयान्ततया चेति । तृतीयया हिं कारकत्वमुक्तम्, कारकत्वं च क्रियोपसर्जनरूपमित्यर्थः ॥