गोठ्ठउहीति । गोष्ठे । णोक्खी अपूर्वा । कावि विसगण्ठि कापि विषग्रन्थिः । ‘रोमाञ्चादयस्त्रियाम्’ इति स्त्रीलिङ्गता । पचेल्लिंउ प्रत्युत । विषग्रन्थेः कण्ठसंबन्धेन मारकत्वं प्रतीतम् । वर्ण्यमानाया रूपस्य तथाभूतस्यैवेति व्यक्तो विरोधः ॥