कालक्षेपं तवोत्पश्यामीति । उत्पश्यामि संभावयामि । अकालक्षेपवतः कालक्षेपभवनं विधिः । कथमपीति काकूपस्थितो गमनाभावो निषेधः । न च वाच्यं द्वावत्र संभवौ । तथा च नैकोऽप्युभयविषय इति । यतो यैव कालक्षेपसामग्री सैव शुक्लापाङ्गैरित्यादि कारणसहकृता निषेधमपि विषयीकरोति । अतः संभवभेदेनं किंचित्प्रमाणमिति ॥