‘तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्याः सदसि भवतः स्रोतसि च्छायया सा स्यादस्थानोपगतयमुना संगमेनाभिरामा ॥ ६९ ॥’