अत्र जम्बूकुसुमेति । न हि तैमिरिककेशप्रत्ययवद्भ्रान्तेरलंकारतापि तद्भूतसादृश्यमूलाया एव । तथा च चमत्कारिवस्त्वन्तरोपमापर्यवसायित्वमिति भ्रान्तिसंसर्ग एव विशेषार्पण उपकारः । अन्योन्यवचनेन परस्परगामिता तस्य तेनैव दर्शितेत्यन्योन्यलक्षणाश्लेषात्कथं पृथग्भवतीति । एतेनान्योन्यैकता व्याख्याता ॥