सा त्रिधा-एकस्थानस्थितस्य वस्तुनः स्थानान्तरप्राप्तिवचनेन, दानप्रतिदानवचनेन, उभयवचनेन वा । तदाह—सा त्रिधेति ॥

सर्वत्र मुख्यवृत्त्या गौणवृत्तिव्यपाश्रयेण वा तथाभावोक्तिरिति षट्प्रकारत्वं दर्शयति—