‘द्वावप्येतावभिनवजपापुष्पभासां निवासौ तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसंध्यम् ।
अस्तं को यात्युदयति च कः को रविः कः शशाङ्कः का च प्राची तदिह न वयं का प्रतीचीति विद्मः ॥ ७६ ॥’