अत्र द्वयोरभिधीयमानसादृश्ययोः सूर्याचन्द्रमसोः प्राचीप्रतीच्योर्वा तदन्यतममेकमेव वस्तु पर्यायतो विशङ्क्यत इत्यनेकविषयोऽयं मिश्रः संशयः । उपलक्षणं चैतत् । तेन वितर्कोक्त्यादयोऽपि संशयोक्तावेव द्रष्टव्याः ॥