द्वावित्यादि । द्वावप्येतौ रविशशङ्कौ नवीनजपाकुसुमदीप्तीनामाश्रयौ स्तः । उपसंध्यं संध्यासमीपे द्वयमपि रविचन्द्ररूपं वियन्मण्डलस्याकाशमण्डलस्यान्तेऽवसाने तिष्ठति । तदिह कोऽस्तं याति, को वोदयति । कः सूर्यः, कश्चन्द्रः, का प्राची पूर्वा दिक्, का प्रतीची पश्चिमा दिगिति न वयं विद्मः । अत्र रक्तरूपतया गगनान्तगमनेन चाभिधीयमानं सादृश्यम् । अनेकविषयतयैव मिश्रता । तर्हि वितर्कोक्तिः पृथक् कथं नोक्तेत्यत आह—उपलक्षणमिति । संशयोक्तावेवान्तर्भावान्न पृथगुक्ता सेत्यर्थः ॥