सरोजेत्यादि । निलीनाः संबद्धाः षट्पदा भ्रमरा ययोस्ते पद्मपत्रे नु । इमे विशालदृष्टेर्नायिकाया अमू नेत्रे । स्वित् । वितर्के । शिरोरुहाः केशाः स्वित् । नता पक्ष्मसंततिर्यस्य तत् । निशब्दं शब्दशून्यं निश्चलं स्थिरं च भ्रमरवृन्दं नु ॥ अगूढेत्यादि । एतन्मुखं स्वित् । कीदृशम् । अगूढेन प्रकाशेन हासेन स्फुटो व्यक्तो दन्त एव केसरो यत्र तत् । एतद्विकचं प्रफुल्लं पङ्कजं नु । इत्यनेन प्रकारेण नलिनीवने पद्मिनीमध्ये प्रलीनामवस्थितां सखीं योषितः स्रियो बहुकालेन विदाम्बभूवुर्ज्ञातवत्यः । विदाम्बभूवुरित्यत्र ‘उषविद ३।१।३८’ इति लिट्याम् ॥