राजेत्यादि । रोमोद्भेदेन रोमाञ्चेन राजकन्यानुरक्तं भूपकन्यानुरागिणं मां रक्षकास्तदवेक्षका अवगच्छेयुर्ज्ञायेरन् । आं स्मरणे, ज्ञातम् । अहो वनं शीतलानिलम् । अतो रोमाञ्चः । ‘आं ज्ञाननिश्चयस्मृत्योः’ इति मेदिनीकारः । अत्र पूर्वाभिधानेन पूर्वत्वमुभयोरसादृश्यादनौपम्यता ॥