अत्र नैतस्याः स्तनयोरुपपतिना नखक्षतं कृतमपि तु कण्टकैरिति प्रतीयमानापह्नोतव्यं वस्तु प्रकाशते । पूर्ववदेव च पूर्वार्धे कारणस्योपन्यासः, पश्चिमार्घे तु कार्योपदेशो दृश्यते । सेयमनौपम्या प्रतीयमानापह्नोतव्यवस्तुः पूर्वा नाम—‘अपह्नुतिरपह्नुत्य किंचिदन्यार्थदर्शनम्’ इति लक्षणयोगाज्जायते ।