समाधिमेव मन्यन्ते 158मे(मी)लितं तदपि द्विधा ।
धर्माणामेव चाध्यासे धर्मिणां वान्यवस्तुनि ॥ ४५ ॥
  1. १. ‘आधारपुस्तकद्वये टीकापुस्तके च मेलितमिति पाठः समुपलभ्यते । परं काव्यप्रकाशादिषु तथा सरस्वतीकण्ठाभरणात्प्राचीने रुद्रटविरचिते काव्यालंकारेऽपि 'मीलितम्’ इत्येव वरीवर्तीति तदनुरोधादत्रापि ‘मीलितं, ‘मिलितं’ वा युक्तं प्रतिभाति.