‘किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया संपन्नः फलितोऽसि किं यदि फलैः 159पूर्णोऽसि किं संनतः ।
हे सद्वृक्ष सहस्व संप्रति शिखाशाखाशताकर्षण- क्षोभोन्मोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ ९३ ॥’
  1. ‘आढ्योऽसि’ इति टीकाकारसंमतः पाठः