पिबन्नित्यादि । भ्रमरो यथाकामं यथेच्छं प्रफुल्लपङ्कजे मधु पिबन् सन् असंनद्धसौरभ्यमप्राप्तसौगन्ध्यमपि कुङ्मलं चुम्बति । तत्पश्य । अत्र वाक्यार्थस्यैव कर्मता । अत्र भिन्नभिन्नजातितयान्यजातिता ॥