भेद इत्यादि । सन्तो मृगयामाखेटकं व्यसनमकर्तव्यं वदन्ति यत्तन्मिथ्या । ईदृग्विनोद उत्साहः कुतः कुत्र । किंतु न कुत्रापि । हि यतो वपुर्लघु भवति निन्दितमिव भवति । कीदृशम् । मेदसो बलस्य छेदेन संचलनेन कृशमुदरं यत्र । मेदसां स्थित्या स्थौल्यं भवति । कृशोदरतयैवोत्साहयोग्यम् । अत एव तुन्दिलेष्वनुत्साहः । सत्त्वानां प्राणिनां भयक्रोधयोर्विकारयोगि चित्तमपि लक्ष्यते । भये चित्तमीदृक्, क्रोधे चेदृगिति । स च धन्विनां धनुर्धराणामुत्कर्षो यदिषवश्चले लक्ष्ये सिघ्यन्ति च भेदका भवन्ति । ‘मेदस्तु वपा वसा’ इत्यमरः । अत्रोक्तहेतुद्वारा निजाभिप्रायस्य सिध्द्या मृगयाभिनन्दनं धर्मबाधनयाभिधीयमानमत इयमप्रस्तुतस्तुतिः ॥ धर्मबाधनामाह—अहिंसेत । मृगया हिंसाजनिका । अतो धर्मबाधात्रेत्यर्थः ॥