पङ्गो इत्यादि । हे पङ्गो खञ्ज, त्वं वन्द्योऽसि; यस्त्वमर्थी सन् परेषां गृहं न यासि । हे अन्ध दृष्टिशून्य, त्वं धन्यः, यद्धनगर्ववतां मुखानि त्वं नेक्षसे न पश्यसि । हे मूक, त्वं श्लाध्योऽसि; यस्त्वं कृपणं जनमर्थाशया न स्तौषि । हे बधिर श्रवणशून्य, त्वं स्तोतव्योऽसि; यस्त्वं खलानां दुर्जनानां गिरं वार्णी न श्रृणोषि । ‘पङ्गुः खञ्ज इति स्मृतः’ इति हारावली । ‘अवाचि मूकः’ इत्यमरः । अत्र पङ्ग्वादीनां वन्द्यादिपदैः साक्षादभिनन्दनादभिधीयमानता । अर्थबाधामाह—अभीति । अनेन मानिनामर्थसिद्धिबाध एवोक्तः ॥