‘ण मुअन्ति दीहसासं ण रुअन्ति ण167 होन्ति विरहकिसिआओ ।
धण्णाओ ताओ जाणं बहुवल्लह वल्लहो ण तुमम् ॥ ११५ ॥’
  1. गाथासप्तशत्यां ‘चिरं ण होन्ति किसिआओ’ इति पाठभेदः, ‘चिरं न भवन्ति कृशाः’ इति छायाभेदश्च