दोषस्येति । दोषस्य गुणत्वम्, गुणस्य च दोषत्वं यत्तदेव लेशलक्षणम् । तर्हि व्याजस्तुतावप्येवम् । तथा चातिव्याप्तिः । अत उक्तम्—तत इति । ततो लेशाव्द्याजस्तुतिरभिन्नैवेति । नातिव्याप्तिरित्यर्थः ॥