अत्र पूर्वार्घेन मानपरिग्रहानुगुणं सखीनामग्रतः प्रकाशं प्रतिज्ञाय तदनिर्वाहमाशङ्कमाना तदुपहासं परिजिहीर्षुर्दोषाभासं तद्गुणग्राममाह —आगःप्रमार्जनायैव चाटवो येन शिक्षिता इति; सोऽयं गुणस्य दोषीभावो नाम लेशभेदो भवति । अन्ये पुनः समस्तमेव लेशलक्षणमाचक्षते—यत्र दोषस्य गुणीभावो गुणस्य च दोषीभाव इति । सोऽपि द्विधा—समासोक्त्या, असमासोक्त्या च ॥