नेत्यादि । इदं न पद्मं किंतु कान्ताया मुखमेव । न भ्रमरौ किंतु इमे नेत्रे । न केसराणि किंतु इमास्ताः प्रसिद्धा दन्तपङ्क्तय एव । चक्षुषी इमे ‘ईदूदेव्द्दिवचनं प्रगृह्यम् १।१।११’ इति प्रगृह्यत्वम् । पद्ममिदं कान्तास्यमिति मिथ्याज्ञानं तस्य प्रत्याख्यानं निषेधो न पद्ममिति । एवंचेवाद्यभावेऽपि कान्त्यादेः प्रसिध्द्यैव प्रतीतेरियं लुप्ता ॥