विचिन्त्येत्यादि । इदं लोकेषु भुवनेषु मध्ये देहिनां प्राणिनां विचिन्त्यमानं मनसापि दुलभमेव चकास्ति । हिरवधारणे । किं तत् । सचन्द्रा रात्रिः, सकमलं मद्यम्, प्रियाया अनुरागः प्रीतिः, अभिनवं यौवनं च । अत्र द्वन्द्वशो युगलत्वेनान्त्यपदस्थितचकारेणैकक्रियानिवेशः । तदभावे दोषमाह—तेनेति । दुर्लभत्वविवक्षया दुःखमयत्वे गुणसमुच्चयोऽपीत्याह—अयमिति ॥