वपुरित्यादि । हे बालमृगाक्षि शिशुहरिणनेत्रे गौरि, वरेषु यन्मृग्यतेऽन्विष्यते तत्त्रिलोचने शिवे व्यस्तमप्येकैकमप्यस्ति किम् । किंतु नास्त्येव । तदाह—वपुः शरीरं विरूपमक्षि यत्र तादृशं विरूपं विरूद्धस्वरूपम् । नेत्रे द्वित्वसंबन्धस्याविरुद्धत्वात्, त्रित्वस्य विरुद्धत्वात् । अलक्ष्यमलक्षणीयं जन्म उत्पत्तिः कुलमिति यावत् । यस्य सोऽलक्ष्यजन्मा तस्य भावोऽलक्ष्यजन्मता । अकुलीनतेत्यर्थः । दिश एवाम्बरं यस्य तद्भावेन वसु धनं निवेदितं कथितम् । ‘नग्नोऽवासा दिगम्बरः’ इत्यमरः । भृग्यत इति मृग अन्वेषणे कर्मणि लकारः । अत्र वपुरादिसमुच्चये यदा स्फुटावयवभेदतां तदेतरेतरयोगः । यदा तु तिरोहितावयवभेदता तदा समाहारः । यदित्येकत्वक्लीबत्वाभ्यामिह समाहार एवोक्तः । चकारयोगेऽपीतरेतरयोगमाह—न चेति ॥