अत्र शूलिनो मदस्य चेत्यत्तरपदाश्रयेण चकारेण द्वौ द्रव्यविशेषौ ‘वशवर्तिनी’ इत्येतस्मिन् गुणपदे यदीतरेतरयोगेन संनिवेश्येते तदा ‘विपरिवर्तितह्रियोः’ इत्यादिषु ‘द्व्योः’ इतिपर्यन्तेषु द्विवचनमेकशेषो वा न स्यात् । सोऽयमपि द्विपदाश्रय उत्तरपदाश्रितद्योतकश्च समुच्चयभेदः ॥