तत्क्षणमित्यादि । सा सुवदना गौरी शूलिनो हरस्य मदस्य मत्ततायाश्च द्व्योर्वशवर्तिनी आयत्ता बभूव । द्व्योः कीदृशयोः । तत्कालं विपरिवर्तिता विगता ह्रीर्लज्जा ययोस्तयोः । इद्ध उपचितो रागो ययोस्तयोः । अत एव शयनं नेष्यतोः शव्यां नेच्छतोः । अत्र शूलिमदयोर्वशवर्तित्व इतरेतरयोगेन संनिवेशे दोषमाह—491 तदेति । बहुपदाश्रय उत्तरपदाश्रितचकारेणेतरेतरयोगो भवतीत्याह—एवमिति । समाहारमिति । विचिन्त्यमानमिति श्लोके इदमित्येकत्वक्लीबत्वाभ्यां समाहार उक्त इत्यर्थः । द्रव्यादिविषयत्वे इतरेतरयोगसमाहारयोः सत्त्वादन्वाचये विषयान्तरमाह—क्रियेति ॥