एवमपरेऽपीतरेतरयोगेऽपि चयोगा उदाहार्याः । समाहारस्तु चयोगविषयो विचिन्त्यमानमित्यादिनैवोक्तः, अन्वाचयस्तु क्रियाविषय एवोपपद्यते । तत्र चोत्तरपदाश्रय एव चकारो भवति ॥ यथा—