अत्र पूर्वं ‘दर्शय’ इत्युर्वीकर्मविषयत्वेन क्रियामुपन्यस्य ‘तोयोत्सर्गस्तनितमुखरो मा च भूः’ इति तत्कर्तर्येव धर्मिण्यकर्मकं क्रियान्तरमन्वाचीयते, सोऽयं भिन्नकालत्वभिन्नविषयत्वाभ्यामन्वाचयः समुच्चयाद्भिन्नो भवति ॥