अत्र ‘वागर्थाविव’ इति परवल्लिङ्गता ‘संपृक्तौ पितरौ’ इत्यत्र योऽयं ‘पुमान् स्त्रिया १।२।६७’, ‘पिता मात्रा १।२।७०’ इति चैकशेषस्तेनैष विशेषलक्षणयोगाद्वक्रोक्तित्वे सत्यलंकारता लभत इति; न धवखदिरादिष्वतिप्रसङ्ग इत्ययमपि समुच्चयभेदः ॥