अत्रापि योऽयं ‘अक्षिभ्रुवम्', ‘शरकार्मुकम्', इत्येतयोः ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गनाम् २।४।२’ इति, ‘वाङ्मनसाक्षिभ्रुव—५।४।७७’ इति च विशेषलक्षणयोगस्तेन धवखदिरपलाशमित्येवमादिषु नातिप्रसङ्गा भवति ॥