स्त्रीणामित्यादि । यत्र नगरे मनोभुवा कामेन तन्मुखे स्त्रीणां मुखेऽक्षिभ्रुवनिभं नेत्रभ्रूव्याज शरकार्मुकं न्यस्तमारोपितम् । स्त्रीणां हावैः शृङ्गारजक्रियामिर्निजकार्ये मनश्चापलादौ कृते सति । ‘हावाः क्रियाः शृङ्गारभावजाः’ इत्यमरः । अत्रापि विशेषलक्षणाभ्यामेव वक्रोक्तिता ॥ इति समुच्चयालकारनिरूपणम् ॥