अत्र ‘सत्यं गुरवो गिरयः’ इति विधिः, ‘क आह जलाशया न गम्भीराः’ इति परमताक्षेपस्ताभ्यां गिरीणां गुरुत्वम् सागराणां च गाम्भीर्यं यदयमुत्तरार्धेन धीरापेक्षया निषेधति, अन्यापेक्षया तत्तदेव विधत्ते; स एष मिश्रो निषेधाक्षेपः ॥