रोधे विशेषमाह—क्रियास्विति । क्रियासूद्योगिनां हेतुद्वारा यन्निवारणमुक्त्या युक्त्या च स रोधः । स च शेषीभूत आक्षेप एव । विधिनिषेधयोगित्वमथाक्षेपसाधारण्यम् ॥ ६५ ॥ ६६ ॥