अत्र ‘किमः’ प्रतिकुलवाचित्वाद् वचनवृत्त्यैव जल्पन् दशाननश्चित्ररथेन रुद्धः, कारणं च वज्रप्रभावकीर्तनादिति प्रातिकूल्येनोपन्यस्तम्; सोऽयमौक्तः प्रतिकूलश्च विध्याक्षेपो रोध इत्युच्यते ॥