अत्रापि ‘किमः’ प्रतिषेधवाचित्वात् वचनवृत्त्यैव दशाननवधायोत्तिष्ठमानः सुग्रीवो जाम्बवता रुद्धः, कारणं पुनरानुकूल्येनैवोक्तम्—'किमेतत् त्वया रघुपतेः प्रियरूपं विप्रयमुपक्रान्तम्’ इति । सोऽयमौक्तोऽनुकूलश्च विध्याक्षेपो रोध इत्युच्यते ॥