शब्देभ्य इति । यासूभयालंक्रियासु इवादिभ्यः शब्देभ्यो विशिष्ट उपमादिरूपोऽर्थो ज्ञायते ता उभयालंक्रियाः स्युः । कीदृश्यः । कवीनां प्रियाः प्रीतिविषयाः, उपमादीनां कविसर्वस्वायमानत्वात् । शब्दश्चार्थश्चेत्युभयम् । सह तुल्ययोगितया वर्तते इति सतुल्ययोगिता । एवमितरेष्वपि । परिष्कृतिः परिकरः । भाविकैरिति सहार्थे तृतीया ॥