एक एवशब्दो यस्यां सा ॥ पाण्ड्य इति । अयं पाण्ड्यो राजभेदः शोभते । कीदृशः । अंसे स्कन्धेऽर्पितो दत्तो लम्बहारो येन सः । हरिचन्दनेन चन्दनमेदेन कृताङ्गानुलेपनश्च, अभिनवकिरणलोहितशृङ्गः प्रवहन्निर्झरश्च हिमवानिवाभाति । इह द्वयोर्वाक्यार्थयोरुपमानोपमेयभाव एकेनैवेवपदेनोक्त इत्येकेवोपमेयम् ॥