धीरमित्यादि । “धैर्यं हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् । एकान्तगृहीतपक्षः किं शिष्यते यं स्थापयति वयःपरिणामः ॥” इह विषादो धैर्यं हरति, विनयमनौद्धत्यं वशित्वं वा यौवनमदो हरति, अनङ्गो लज्जां हरति । एकान्तेन गृहीतः पक्षो येन सः । अद्भुत इत्यर्थः । यद्वान्तःस्वरूपे एको गृहीतपक्षः सर्वहरस्वरूपो येन स क्यःपरिणामो यत्स्थापयति स्थिरीकरोति तत्किं शिष्यतेऽवशिष्यते, किंतु सर्वमेव हरतीति भावः । अत्र साध्यस्य दृष्टान्तैः परिष्कारः ॥