महावाक्यस्थसंबन्धिपदैर्लक्षणादयो यत्र लक्ष्यन्ते स परिकर एवेत्युक्तं विवृणोति—लक्षणेति ॥ महेत्यादि । हे वयस्य मित्र, त्वं कथय सा कान्ता क्व वर्तते । कीदृशी । महान् प्रथिमा स्थूलत्वं यस्य तेन जघनस्थलेन लक्षिता । महाकुम्भिकुम्भस्थलादप्युच्चौ कुचौ यत्र तेन हृदयेन लक्षिता । दीर्घे, उज्ज्वले, निर्मले, लोले चपले चक्षुषी यत्र तेन मुखेन लक्षिता च । इह लक्षकपदानां संबन्धिभिर्विशेषणैः परिष्कारः ॥