‘हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति ।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते200 कामी ॥ १९९ ॥’
  1. ‘संपत्तावुपचये ऋद्धिः’ इति भवेत्