हृष्यतीति । कामी इह मधौ वसन्ते चूतेषु हृष्यति हृष्टो भवति । बकुलेषु तुष्यति । मरुति वाते भोदते । कलरवेषु कोकिलेषु च प्रीयते प्रीतो भवति । सर्वत्र चिरमित्यन्वयः । हिरवधारणे । प्रीयत इति ‘प्रीङ् प्रीतौ’ दैवादिकः । अत्र हृष्यतीत्यादिपदैरावर्तमानोऽर्थः सर्ववाक्यदीपकः ॥