‘इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्क स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
संवादः प्रणवेन यस्य दलता210 कायैकतायां तयो- रूर्ध्वद्वारि211 विचिन्तितेन च हृदि 212ध्यातस्वरूपेण च २०८’
  1. ‘लसता’ ख
  2. ‘ऊर्ध्वद्वारविचिन्तितेन’ ख ग
  3. ‘हृदि ध्यातः, स्वरूपेण च’ क ग