अत्र ‘इन्दुर्मूर्ध्नि शिवस्य', शैलदुहितुर्वक्रो नखाङ्कः स्तने’ इति 213वाच्यार्थवाचिनौ शब्दसमुदायौ क्रमेण ‘ऊर्ध्वद्वारि214 विचिन्तितेव च’, ‘हृदि 215ध्यातस्वरूपेण च’ इति वाक्यार्थद्वयवाचिभ्यां शब्दसमुदायाभ्यां संबध्येते; सेयं वाक्यतः शब्दपरिपाटि क्रमः ॥

  1. ‘चान्यार्थवाचिनौ’ क ख
  2. ‘ऊर्ध्वद्वारविचिन्तितेन’ ख ग
  3. ‘हृदि ध्यातः, स्वरूपेण च’ क ग