अत्र गङ्गायमुनाप्रयागन्यग्रोधतत्पुंभावावन्तिनगरीनाथलक्षणानामर्थानां मुख्यक्रमेण ‘ देवि दृशा पुनीहि’, ‘मातः पुनर्दर्शनम्’, ‘पितः संप्रश्नः’, ‘भगवन्मां ध्यास्यसि’ इति मुख्यक्रमेणैव संभ्रमद्भिर्वचोविशेषैरभ्यर्थ्य221 ‘भवतामेव पुंभावमवन्तिनगरीनाथं दिदृक्षामहे’ इति येयमभ्यर्थनाभङ्गिः सार्थपरिपाटीकृता तस्यां च ‘गङ्गे’ यमुने, प्रयाग, न्यग्रोध’ इति, ‘हारासिलतावतंसविपुलवक्षःस्थूलांस’ इति च शब्दपरिपाटी परस्परमुपमानोपमेयभूते न्यग्भवतः, सेयमर्थप्रधानोभयपरिपाटी क्रमः ॥

  1. ‘अभ्यर्चा’ क