त्वदित्यादि । विवृतोऽयं लाटानुप्रासे । इहान्या त्वत्सदृशी नेत्युपमानान्तरसंबन्धाभावोऽनन्वयः । तदुपमितिः कथं तस्या भेदगर्भत्वादत आह—एकस्यापीति । तथा चाभेदेऽपि भेदकल्पनाददोषः । औपम्येनोपमायाः, स्वार्थे कः ष्यञ् । इत्युपमालंकारनिरूपणम् ॥